Original

ब्रह्मचारी विनीतात्मा जटिलो बहुलाः समाः ।अवसं तत्र सुचिरं धनुर्वेदचिकीर्षया ॥ २५ ॥

Segmented

ब्रह्मचारी विनीत-आत्मा जटिलो बहुलाः समाः अवसम् तत्र सुचिरम् धनुर्वेद-चिकीर्षया

Analysis

Word Lemma Parse
ब्रह्मचारी ब्रह्मचारिन् pos=n,g=m,c=1,n=s
विनीत विनी pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
जटिलो जटिल pos=a,g=m,c=1,n=s
बहुलाः बहुल pos=a,g=f,c=2,n=p
समाः समा pos=n,g=f,c=2,n=p
अवसम् वस् pos=v,p=1,n=s,l=lan
तत्र तत्र pos=i
सुचिरम् सुचिर pos=a,g=n,c=2,n=s
धनुर्वेद धनुर्वेद pos=n,comp=y
चिकीर्षया चिकीर्षा pos=n,g=f,c=3,n=s