Original

महर्षेरग्निवेश्यस्य सकाशमहमच्युत ।अस्त्रार्थमगमं पूर्वं धनुर्वेदजिघृक्षया ॥ २४ ॥

Segmented

महा-ऋषेः अग्निवेश्यस्य सकाशम् अहम् अच्युत अस्त्र-अर्थम् अगमम् पूर्वम् धनुर्वेद-जिघृक्षया

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
ऋषेः ऋषि pos=n,g=m,c=6,n=s
अग्निवेश्यस्य अग्निवेश्य pos=n,g=m,c=6,n=s
सकाशम् सकाश pos=n,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
अच्युत अच्युत pos=a,g=m,c=8,n=s
अस्त्र अस्त्र pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अगमम् गम् pos=v,p=1,n=s,l=lun
पूर्वम् पूर्वम् pos=i
धनुर्वेद धनुर्वेद pos=n,comp=y
जिघृक्षया जिघृक्षा pos=n,g=f,c=3,n=s