Original

अथैनमानीय तदा स्वयमेव सुसत्कृतम् ।परिपप्रच्छ निपुणं भीष्मः शस्त्रभृतां वरः ।हेतुमागमने तस्य द्रोणः सर्वं न्यवेदयत् ॥ २३ ॥

Segmented

अथ एनम् आनीय तदा स्वयम् एव सु सत्कृतम् परिपप्रच्छ निपुणम् भीष्मः शस्त्र-भृताम् वरः हेतुम् आगमने तस्य द्रोणः सर्वम् न्यवेदयत्

Analysis

Word Lemma Parse
अथ अथ pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
आनीय आनी pos=vi
तदा तदा pos=i
स्वयम् स्वयम् pos=i
एव एव pos=i
सु सु pos=i
सत्कृतम् सत्कृ pos=va,g=m,c=2,n=s,f=part
परिपप्रच्छ परिप्रच्छ् pos=v,p=3,n=s,l=lit
निपुणम् निपुण pos=a,g=m,c=2,n=s
भीष्मः भीष्म pos=n,g=m,c=1,n=s
शस्त्र शस्त्र pos=n,comp=y
भृताम् भृत् pos=a,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s
हेतुम् हेतु pos=n,g=m,c=2,n=s
आगमने आगमन pos=n,g=n,c=7,n=s
तस्य तद् pos=n,g=m,c=6,n=s
द्रोणः द्रोण pos=n,g=m,c=1,n=s
सर्वम् सर्व pos=n,g=m,c=2,n=s
न्यवेदयत् निवेदय् pos=v,p=3,n=s,l=lan