Original

भीष्मः श्रुत्वा कुमाराणां द्रोणं तं प्रत्यजानत ।युक्तरूपः स हि गुरुरित्येवमनुचिन्त्य च ॥ २२ ॥

Segmented

भीष्मः श्रुत्वा कुमाराणाम् द्रोणम् तम् प्रत्यजानत युक्त-रूपः स हि गुरुः इति एवम् अनुचिन्त्य च

Analysis

Word Lemma Parse
भीष्मः भीष्म pos=n,g=m,c=1,n=s
श्रुत्वा श्रु pos=vi
कुमाराणाम् कुमार pos=n,g=m,c=6,n=p
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
प्रत्यजानत प्रतिज्ञा pos=v,p=3,n=p,l=lan
युक्त युक्त pos=a,comp=y
रूपः रूप pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
गुरुः गुरु pos=n,g=m,c=1,n=s
इति इति pos=i
एवम् एवम् pos=i
अनुचिन्त्य अनुचिन्तय् pos=vi
pos=i