Original

वैशंपायन उवाच ।तथेत्युक्त्वा तु ते सर्वे भीष्ममूचुः पितामहम् ।ब्राह्मणस्य वचस्तथ्यं तच्च कर्मविशेषवत् ॥ २१ ॥

Segmented

वैशंपायन उवाच तथा इति उक्त्वा तु ते सर्वे भीष्मम् ऊचुः पितामहम् ब्राह्मणस्य वचः तथ्यम् तत् च कर्म-विशेषवत्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तथा तथा pos=i
इति इति pos=i
उक्त्वा वच् pos=vi
तु तु pos=i
ते तद् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
ऊचुः वच् pos=v,p=3,n=p,l=lit
पितामहम् पितामह pos=n,g=m,c=2,n=s
ब्राह्मणस्य ब्राह्मण pos=n,g=m,c=6,n=s
वचः वचस् pos=n,g=n,c=2,n=s
तथ्यम् तथ्य pos=a,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
pos=i
कर्म कर्मन् pos=n,comp=y
विशेषवत् विशेषवत् pos=a,g=n,c=2,n=s