Original

द्रोण उवाच ।आचक्षध्वं च भीष्माय रूपेण च गुणैश्च माम् ।स एव सुमहाबुद्धिः सांप्रतं प्रतिपत्स्यते ॥ २० ॥

Segmented

द्रोण उवाच आचक्षध्वम् च भीष्माय रूपेण च गुणैः च माम् स एव सु महा-बुद्धिः सांप्रतम् प्रतिपत्स्यते

Analysis

Word Lemma Parse
द्रोण द्रोण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
आचक्षध्वम् आचक्ष् pos=v,p=2,n=p,l=lot
pos=i
भीष्माय भीष्म pos=n,g=m,c=4,n=s
रूपेण रूप pos=n,g=n,c=3,n=s
pos=i
गुणैः गुण pos=n,g=m,c=3,n=p
pos=i
माम् मद् pos=n,g=,c=2,n=s
तद् pos=n,g=m,c=1,n=s
एव एव pos=i
सु सु pos=i
महा महत् pos=a,comp=y
बुद्धिः बुद्धि pos=n,g=m,c=1,n=s
सांप्रतम् सांप्रतम् pos=i
प्रतिपत्स्यते प्रतिपद् pos=v,p=3,n=s,l=lrt