Original

अभिवादयामहे ब्रह्मन्नैतदन्येषु विद्यते ।कोऽसि कं त्वाभिजानीमो वयं किं करवामहे ॥ १९ ॥

Segmented

अभिवादयामहे ब्रह्मन् न एतत् अन्येषु विद्यते को ऽसि कम् त्वा अभिजानीमः वयम् किम् करवामहे

Analysis

Word Lemma Parse
अभिवादयामहे अभिवादय् pos=v,p=1,n=p,l=lat
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
अन्येषु अन्य pos=n,g=m,c=7,n=p
विद्यते विद् pos=v,p=3,n=s,l=lat
को pos=n,g=m,c=1,n=s
ऽसि अस् pos=v,p=2,n=s,l=lat
कम् pos=n,g=m,c=2,n=s
त्वा त्वद् pos=n,g=,c=2,n=s
अभिजानीमः अभिज्ञा pos=v,p=1,n=p,l=lat
वयम् मद् pos=n,g=,c=1,n=p
किम् pos=n,g=n,c=2,n=s
करवामहे कृ pos=v,p=1,n=p,l=lat