Original

एष मुष्टिरिषीकाणां मयास्त्रेणाभिमन्त्रितः ।अस्य वीर्यं निरीक्षध्वं यदन्यस्य न विद्यते ॥ १६ ॥

Segmented

एष मुष्टिः इषीकाणाम् मया अस्त्रेन अभिमन्त्रितः अस्य वीर्यम् निरीक्षध्वम् यद् अन्यस्य न विद्यते

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
मुष्टिः मुष्टि pos=n,g=m,c=1,n=s
इषीकाणाम् इषीका pos=n,g=f,c=6,n=p
मया मद् pos=n,g=,c=3,n=s
अस्त्रेन अस्त्र pos=n,g=m,c=3,n=s
अभिमन्त्रितः अभिमन्त्रय् pos=va,g=m,c=1,n=s,f=part
अस्य इदम् pos=n,g=m,c=6,n=s
वीर्यम् वीर्य pos=n,g=n,c=2,n=s
निरीक्षध्वम् निरीक्ष् pos=v,p=2,n=p,l=lot
यद् यद् pos=n,g=n,c=1,n=s
अन्यस्य अन्य pos=n,g=m,c=6,n=s
pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat