Original

अहो नु धिग्बलं क्षात्रं धिगेतां वः कृतास्त्रताम् ।भरतस्यान्वये जाता ये वीटां नाधिगच्छत ॥ १५ ॥

Segmented

अहो नु धिग् बलम् क्षात्रम् धिग् एताम् वः कृतास्त्र-ताम् भरतस्य अन्वये जाता ये वीटाम् न अधिगच्छत

Analysis

Word Lemma Parse
अहो अहो pos=i
नु नु pos=i
धिग् धिक् pos=i
बलम् बल pos=n,g=n,c=2,n=s
क्षात्रम् क्षात्र pos=a,g=n,c=2,n=s
धिग् धिक् pos=i
एताम् एतद् pos=n,g=f,c=2,n=s
वः त्वद् pos=n,g=,c=6,n=p
कृतास्त्र कृतास्त्र pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
भरतस्य भरत pos=n,g=m,c=6,n=s
अन्वये अन्वय pos=n,g=m,c=7,n=s
जाता जन् pos=va,g=m,c=1,n=p,f=part
ये यद् pos=n,g=m,c=1,n=p
वीटाम् वीट pos=n,g=f,c=2,n=s
pos=i
अधिगच्छत अधिगम् pos=v,p=2,n=p,l=lot