Original

अथ द्रोणः कुमारांस्तान्दृष्ट्वा कृत्यवतस्तदा ।प्रहस्य मन्दं पैशल्यादभ्यभाषत वीर्यवान् ॥ १४ ॥

Segmented

अथ द्रोणः कुमारान् तान् दृष्ट्वा कृत्यवत् तदा प्रहस्य मन्दम् पैशल्याद् अभ्यभाषत वीर्यवान्

Analysis

Word Lemma Parse
अथ अथ pos=i
द्रोणः द्रोण pos=n,g=m,c=1,n=s
कुमारान् कुमार pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
दृष्ट्वा दृश् pos=vi
कृत्यवत् कृत्यवत् pos=a,g=m,c=2,n=p
तदा तदा pos=i
प्रहस्य प्रहस् pos=vi
मन्दम् मन्द pos=a,g=n,c=2,n=s
पैशल्याद् पैशल्य pos=n,g=n,c=5,n=s
अभ्यभाषत अभिभाष् pos=v,p=3,n=s,l=lan
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s