Original

पपात कूपे सा वीटा तेषां वै क्रीडतां तदा ।न च ते प्रत्यपद्यन्त कर्म वीटोपलब्धये ॥ १३ ॥

Segmented

पपात कूपे सा वीटा तेषाम् वै क्रीडताम् तदा न च ते प्रत्यपद्यन्त कर्म वीट-उपलब्धये

Analysis

Word Lemma Parse
पपात पत् pos=v,p=3,n=s,l=lit
कूपे कूप pos=n,g=m,c=7,n=s
सा तद् pos=n,g=f,c=1,n=s
वीटा वीट pos=n,g=f,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
वै वै pos=i
क्रीडताम् क्रीड् pos=va,g=m,c=6,n=p,f=part
तदा तदा pos=i
pos=i
pos=i
ते तद् pos=n,g=m,c=1,n=p
प्रत्यपद्यन्त प्रतिपद् pos=v,p=3,n=p,l=lan
कर्म कर्मन् pos=n,g=n,c=2,n=s
वीट वीट pos=n,comp=y
उपलब्धये उपलब्धि pos=n,g=f,c=4,n=s