Original

कुमारास्त्वथ निष्क्रम्य समेता गजसाह्वयात् ।क्रीडन्तो वीटया तत्र वीराः पर्यचरन्मुदा ॥ १२ ॥

Segmented

कुमाराः तु अथ निष्क्रम्य समेता गजसाह्वयात् क्रीडन्तो वीटया तत्र वीराः पर्यचरन् मुदा

Analysis

Word Lemma Parse
कुमाराः कुमार pos=n,g=m,c=1,n=p
तु तु pos=i
अथ अथ pos=i
निष्क्रम्य निष्क्रम् pos=vi
समेता समे pos=va,g=m,c=1,n=p,f=part
गजसाह्वयात् गजसाह्वय pos=n,g=n,c=5,n=s
क्रीडन्तो क्रीड् pos=va,g=m,c=1,n=p,f=part
वीटया वीट pos=n,g=f,c=3,n=s
तत्र तत्र pos=i
वीराः वीर pos=n,g=m,c=1,n=p
पर्यचरन् परिचर् pos=v,p=3,n=p,l=lan
मुदा मुद् pos=n,g=f,c=3,n=s