Original

वैशंपायन उवाच ।द्रुपदेनैवमुक्तस्तु भारद्वाजः प्रतापवान् ।मुहूर्तं चिन्तयामास मन्युनाभिपरिप्लुतः ॥ १० ॥

Segmented

वैशंपायन उवाच द्रुपदेन एवम् उक्तवान् तु भारद्वाजः प्रतापवान् मुहूर्तम् चिन्तयामास मन्युना अभिपरिप्लुतः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
द्रुपदेन द्रुपद pos=n,g=m,c=3,n=s
एवम् एवम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
भारद्वाजः भारद्वाज pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
चिन्तयामास चिन्तय् pos=v,p=3,n=s,l=lit
मन्युना मन्यु pos=n,g=m,c=3,n=s
अभिपरिप्लुतः अभिपरिप्लु pos=va,g=m,c=1,n=s,f=part