Original

धनुश्च हि शराश्चास्य कराभ्यां प्रापतन्भुवि ।वेपथुश्चास्य तां दृष्ट्वा शरीरे समजायत ॥ ९ ॥

Segmented

धनुः च हि शराः च अस्य कराभ्याम् प्रापतन् भुवि वेपथुः च अस्य ताम् दृष्ट्वा शरीरे समजायत

Analysis

Word Lemma Parse
धनुः धनुस् pos=n,g=n,c=1,n=s
pos=i
हि हि pos=i
शराः शर pos=n,g=m,c=1,n=p
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
कराभ्याम् कर pos=n,g=m,c=5,n=d
प्रापतन् प्रपत् pos=v,p=3,n=p,l=lan
भुवि भू pos=n,g=f,c=7,n=s
वेपथुः वेपथु pos=n,g=m,c=1,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
ताम् तद् pos=n,g=f,c=2,n=s
दृष्ट्वा दृश् pos=vi
शरीरे शरीर pos=n,g=n,c=7,n=s
समजायत संजन् pos=v,p=3,n=s,l=lan