Original

साभिगम्याश्रमपदं रमणीयं शरद्वतः ।धनुर्बाणधरं बाला लोभयामास गौतमम् ॥ ७ ॥

Segmented

सा अभिगम्य आश्रम-पदम् रमणीयम् शरद्वतः धनुः-बाण-धरम् बाला लोभयामास गौतमम्

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
अभिगम्य अभिगम् pos=vi
आश्रम आश्रम pos=n,comp=y
पदम् पद pos=n,g=n,c=2,n=s
रमणीयम् रमणीय pos=a,g=n,c=2,n=s
शरद्वतः शरद्वन्त् pos=n,g=m,c=6,n=s
धनुः धनुस् pos=n,comp=y
बाण बाण pos=n,comp=y
धरम् धर pos=a,g=m,c=2,n=s
बाला बाला pos=n,g=f,c=1,n=s
लोभयामास लोभय् pos=v,p=3,n=s,l=lit
गौतमम् गौतम pos=n,g=m,c=2,n=s