Original

ततो जालपदीं नाम देवकन्यां सुरेश्वरः ।प्राहिणोत्तपसो विघ्नं कुरु तस्येति कौरव ॥ ६ ॥

Segmented

ततो जालपदीम् नाम देवकन्याम् सुरेश्वरः प्राहिणोत् तपसो विघ्नम् कुरु तस्य इति कौरव

Analysis

Word Lemma Parse
ततो ततस् pos=i
जालपदीम् जालपदी pos=n,g=f,c=2,n=s
नाम नाम pos=i
देवकन्याम् देवकन्या pos=n,g=f,c=2,n=s
सुरेश्वरः सुरेश्वर pos=n,g=m,c=1,n=s
प्राहिणोत् प्रहि pos=v,p=3,n=s,l=lan
तपसो तपस् pos=n,g=n,c=6,n=s
विघ्नम् विघ्न pos=n,g=m,c=2,n=s
कुरु कृ pos=v,p=2,n=s,l=lot
तस्य तद् pos=n,g=m,c=6,n=s
इति इति pos=i
कौरव कौरव pos=n,g=m,c=8,n=s