Original

धनुर्वेदपरत्वाच्च तपसा विपुलेन च ।भृशं संतापयामास देवराजं स गौतमः ॥ ५ ॥

Segmented

धनुर्वेद-पर-त्वात् च तपसा विपुलेन च भृशम् संतापयामास देवराजम् स गौतमः

Analysis

Word Lemma Parse
धनुर्वेद धनुर्वेद pos=n,comp=y
पर पर pos=n,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
pos=i
तपसा तपस् pos=n,g=n,c=3,n=s
विपुलेन विपुल pos=a,g=n,c=3,n=s
pos=i
भृशम् भृशम् pos=i
संतापयामास संतापय् pos=v,p=3,n=s,l=lit
देवराजम् देवराज pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
गौतमः गौतम pos=n,g=m,c=1,n=s