Original

अधिजग्मुर्यथा वेदांस्तपसा ब्रह्मवादिनः ।तथा स तपसोपेतः सर्वाण्यस्त्राण्यवाप ह ॥ ४ ॥

Segmented

अधिजग्मुः यथा वेदान् तपसा ब्रह्म-वादिनः तथा स तपसा उपेतः सर्वाणि अस्त्राणि अवाप ह

Analysis

Word Lemma Parse
अधिजग्मुः अधिगम् pos=v,p=3,n=p,l=lit
यथा यथा pos=i
वेदान् वेद pos=n,g=m,c=2,n=p
तपसा तपस् pos=n,g=n,c=3,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
वादिनः वादिन् pos=a,g=m,c=1,n=p
तथा तथा pos=i
तद् pos=n,g=m,c=1,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
उपेतः उपेत pos=a,g=m,c=1,n=s
सर्वाणि सर्व pos=n,g=n,c=2,n=p
अस्त्राणि अस्त्र pos=n,g=n,c=2,n=p
अवाप अवाप् pos=v,p=3,n=s,l=lit
pos=i