Original

ततोऽधिजग्मुः सर्वे ते धनुर्वेदं महारथाः ।धृतराष्ट्रात्मजाश्चैव पाण्डवाश्च महाबलाः ।वृष्णयश्च नृपाश्चान्ये नानादेशसमागताः ॥ २१ ॥

Segmented

ततो ऽधिजग्मुः सर्वे ते धनुर्वेदम् महा-रथाः धृतराष्ट्र-आत्मजाः च एव पाण्डवाः च महा-बलाः वृष्णयः च नृपाः च अन्ये नाना देश-समागताः

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽधिजग्मुः अधिगम् pos=v,p=3,n=p,l=lit
सर्वे सर्व pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
धनुर्वेदम् धनुर्वेद pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
धृतराष्ट्र धृतराष्ट्र pos=n,comp=y
आत्मजाः आत्मज pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
pos=i
महा महत् pos=a,comp=y
बलाः बल pos=n,g=m,c=1,n=p
वृष्णयः वृष्णि pos=n,g=m,c=1,n=p
pos=i
नृपाः नृप pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
नाना नाना pos=i
देश देश pos=n,comp=y
समागताः समागम् pos=va,g=m,c=1,n=p,f=part