Original

चतुर्विधं धनुर्वेदमस्त्राणि विविधानि च ।निखिलेनास्य तत्सर्वं गुह्यमाख्यातवांस्तदा ।सोऽचिरेणैव कालेन परमाचार्यतां गतः ॥ २० ॥

Segmented

चतुर्विधम् धनुर्वेदम् अस्त्राणि विविधानि च निखिलेन अस्य तत् सर्वम् गुह्यम् आख्यातः तदा सो अचिरेण एव कालेन परम-आचार्य-ताम् गतः

Analysis

Word Lemma Parse
चतुर्विधम् चतुर्विध pos=a,g=m,c=2,n=s
धनुर्वेदम् धनुर्वेद pos=n,g=m,c=2,n=s
अस्त्राणि अस्त्र pos=n,g=n,c=2,n=p
विविधानि विविध pos=a,g=n,c=2,n=p
pos=i
निखिलेन निखिलेन pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
गुह्यम् गुह्य pos=n,g=n,c=2,n=s
आख्यातः आख्या pos=va,g=m,c=1,n=s,f=part
तदा तदा pos=i
सो तद् pos=n,g=m,c=1,n=s
अचिरेण अचिर pos=a,g=m,c=3,n=s
एव एव pos=i
कालेन काल pos=n,g=m,c=3,n=s
परम परम pos=a,comp=y
आचार्य आचार्य pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part