Original

वैशंपायन उवाच ।महर्षेर्गौतमस्यासीच्छरद्वान्नाम नामतः ।पुत्रः किल महाराज जातः सह शरैर्विभो ॥ २ ॥

Segmented

वैशंपायन उवाच महा-ऋषेः गौतमस्य आसीत् शरद्वान् नाम नामतः पुत्रः किल महा-राज जातः सह शरैः विभो

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
ऋषेः ऋषि pos=n,g=m,c=6,n=s
गौतमस्य गौतम pos=n,g=m,c=6,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
शरद्वान् शरद्वन्त् pos=n,g=m,c=1,n=s
नाम नाम pos=i
नामतः नामन् pos=n,g=n,c=5,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
किल किल pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
जातः जन् pos=va,g=m,c=1,n=s,f=part
सह सह pos=i
शरैः शर pos=n,g=m,c=3,n=p
विभो विभु pos=a,g=m,c=8,n=s