Original

निहितौ गौतमस्तत्र तपसा तावविन्दत ।आगम्य चास्मै गोत्रादि सर्वमाख्यातवांस्तदा ॥ १९ ॥

Segmented

निहितौ गौतमः तत्र तपसा तौ अविन्दत आगम्य च अस्मै गोत्र-आदि सर्वम् आख्यातः तदा

Analysis

Word Lemma Parse
निहितौ निधा pos=va,g=m,c=2,n=d,f=part
गौतमः गौतम pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
तपसा तपस् pos=n,g=n,c=3,n=s
तौ तद् pos=n,g=m,c=2,n=d
अविन्दत विद् pos=v,p=3,n=s,l=lan
आगम्य आगम् pos=vi
pos=i
अस्मै इदम् pos=n,g=m,c=4,n=s
गोत्र गोत्र pos=n,comp=y
आदि आदि pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
आख्यातः आख्या pos=va,g=m,c=1,n=s,f=part
तदा तदा pos=i