Original

कृपया यन्मया बालाविमौ संवर्धिताविति ।तस्मात्तयोर्नाम चक्रे तदेव स महीपतिः ॥ १८ ॥

Segmented

कृपया यन् मया बालौ इमौ संवर्धितौ इति तस्मात् तयोः नाम चक्रे तद् एव स महीपतिः

Analysis

Word Lemma Parse
कृपया कृपा pos=n,g=f,c=3,n=s
यन् यत् pos=i
मया मद् pos=n,g=,c=3,n=s
बालौ बाल pos=n,g=m,c=1,n=d
इमौ इदम् pos=n,g=m,c=1,n=d
संवर्धितौ संवर्धय् pos=va,g=m,c=1,n=d,f=part
इति इति pos=i
तस्मात् तस्मात् pos=i
तयोः तद् pos=n,g=m,c=6,n=d
नाम नामन् pos=n,g=n,c=2,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
तद् तद् pos=n,g=n,c=2,n=s
एव एव pos=i
तद् pos=n,g=m,c=1,n=s
महीपतिः महीपति pos=n,g=m,c=1,n=s