Original

स तदादाय मिथुनं राजाथ कृपयान्वितः ।आजगाम गृहानेव मम पुत्राविति ब्रुवन् ॥ १६ ॥

Segmented

स तद् आदाय मिथुनम् राजा अथ कृपया अन्वितः आजगाम गृहान् एव मम पुत्रौ इति ब्रुवन्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तद् तद् pos=n,g=n,c=2,n=s
आदाय आदा pos=vi
मिथुनम् मिथुन pos=n,g=n,c=2,n=s
राजा राजन् pos=n,g=m,c=1,n=s
अथ अथ pos=i
कृपया कृपा pos=n,g=f,c=3,n=s
अन्वितः अन्वित pos=a,g=m,c=1,n=s
आजगाम आगम् pos=v,p=3,n=s,l=lit
गृहान् गृह pos=n,g=m,c=2,n=p
एव एव pos=i
मम मद् pos=n,g=,c=6,n=s
पुत्रौ पुत्र pos=n,g=m,c=1,n=d
इति इति pos=i
ब्रुवन् ब्रू pos=va,g=m,c=1,n=s,f=part