Original

धनुश्च सशरं दृष्ट्वा तथा कृष्णाजिनानि च ।व्यवस्य ब्राह्मणापत्यं धनुर्वेदान्तगस्य तत् ।स राज्ञे दर्शयामास मिथुनं सशरं तदा ॥ १५ ॥

Segmented

धनुः च स शरम् दृष्ट्वा तथा कृष्ण-अजिनानि च व्यवस्य ब्राह्मण-अपत्यम् धनुर्वेद-अन्तगस्य तत् स राज्ञे दर्शयामास मिथुनम् स शरम् तदा

Analysis

Word Lemma Parse
धनुः धनुस् pos=n,g=n,c=2,n=s
pos=i
pos=i
शरम् शर pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
तथा तथा pos=i
कृष्ण कृष्ण pos=a,comp=y
अजिनानि अजिन pos=n,g=n,c=2,n=p
pos=i
व्यवस्य व्यवसा pos=vi
ब्राह्मण ब्राह्मण pos=n,comp=y
अपत्यम् अपत्य pos=n,g=n,c=2,n=s
धनुर्वेद धनुर्वेद pos=n,comp=y
अन्तगस्य अन्तग pos=a,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
राज्ञे राजन् pos=n,g=m,c=4,n=s
दर्शयामास दर्शय् pos=v,p=3,n=s,l=lit
मिथुनम् मिथुन pos=n,g=n,c=2,n=s
pos=i
शरम् शर pos=n,g=n,c=2,n=s
तदा तदा pos=i