Original

मृगयां चरतो राज्ञः शंतनोस्तु यदृच्छया ।कश्चित्सेनाचरोऽरण्ये मिथुनं तदपश्यत ॥ १४ ॥

Segmented

मृगयाम् चरतो राज्ञः शंतनोः तु यदृच्छया कश्चित् सेनाचरो ऽरण्ये मिथुनम् तद् अपश्यत

Analysis

Word Lemma Parse
मृगयाम् मृगया pos=n,g=f,c=2,n=s
चरतो चर् pos=va,g=m,c=6,n=s,f=part
राज्ञः राजन् pos=n,g=m,c=6,n=s
शंतनोः शंतनु pos=n,g=m,c=6,n=s
तु तु pos=i
यदृच्छया यदृच्छा pos=n,g=f,c=3,n=s
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
सेनाचरो सेनाचर pos=n,g=m,c=1,n=s
ऽरण्ये अरण्य pos=n,g=n,c=7,n=s
मिथुनम् मिथुन pos=n,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
अपश्यत पश् pos=v,p=3,n=s,l=lan