Original

शरस्तम्बे च पतितं द्विधा तदभवन्नृप ।तस्याथ मिथुनं जज्ञे गौतमस्य शरद्वतः ॥ १३ ॥

Segmented

शर-स्तम्बे च पतितम् द्विधा तद् अभवन् नृप तस्य अथ मिथुनम् जज्ञे गौतमस्य शरद्वतः

Analysis

Word Lemma Parse
शर शर pos=n,comp=y
स्तम्बे स्तम्ब pos=n,g=m,c=7,n=s
pos=i
पतितम् पत् pos=va,g=n,c=1,n=s,f=part
द्विधा द्विधा pos=i
तद् तद् pos=n,g=n,c=1,n=s
अभवन् भू pos=v,p=3,n=s,l=lan
नृप नृप pos=n,g=m,c=8,n=s
तस्य तद् pos=n,g=m,c=6,n=s
अथ अथ pos=i
मिथुनम् मिथुन pos=n,g=n,c=1,n=s
जज्ञे जन् pos=v,p=3,n=s,l=lit
गौतमस्य गौतम pos=n,g=m,c=6,n=s
शरद्वतः शरद्वन्त् pos=n,g=m,c=6,n=s