Original

स विहायाश्रमं तं च तां चैवाप्सरसं मुनिः ।जगाम रेतस्तत्तस्य शरस्तम्बे पपात ह ॥ १२ ॥

Segmented

स विहाय आश्रमम् तम् च ताम् च एव अप्सरसम् मुनिः जगाम रेतः तत् तस्य शर-स्तम्बे पपात ह

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
विहाय विहा pos=vi
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
pos=i
ताम् तद् pos=n,g=f,c=2,n=s
pos=i
एव एव pos=i
अप्सरसम् अप्सरस् pos=n,g=f,c=2,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
रेतः रेतस् pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
शर शर pos=n,comp=y
स्तम्बे स्तम्ब pos=n,g=m,c=7,n=s
पपात पत् pos=v,p=3,n=s,l=lit
pos=i