Original

यस्त्वस्य सहसा राजन्विकारः समपद्यत ।तेन सुस्राव रेतोऽस्य स च तन्नावबुध्यत ॥ ११ ॥

Segmented

यः तु अस्य सहसा राजन् विकारः समपद्यत तेन सुस्राव रेतो ऽस्य स च तन् न अवबुध्यत

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
सहसा सहसा pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
विकारः विकार pos=n,g=m,c=1,n=s
समपद्यत सम्पद् pos=v,p=3,n=s,l=lan
तेन तद् pos=n,g=m,c=3,n=s
सुस्राव स्रु pos=v,p=3,n=s,l=lit
रेतो रेतस् pos=n,g=n,c=1,n=s
ऽस्य इदम् pos=n,g=m,c=6,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
तन् तद् pos=n,g=n,c=2,n=s
pos=i
अवबुध्यत अवबुध् pos=v,p=3,n=s,l=lan