Original

स तु ज्ञानगरीयस्त्वात्तपसश्च समन्वयात् ।अवतस्थे महाप्राज्ञो धैर्येण परमेण ह ॥ १० ॥

Segmented

स तु ज्ञान-गरीयस्-त्वात् तपसः च समन्वयात् अवतस्थे महा-प्राज्ञः धैर्येण परमेण ह

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
ज्ञान ज्ञान pos=n,comp=y
गरीयस् गरीयस् pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
तपसः तपस् pos=n,g=n,c=6,n=s
pos=i
समन्वयात् समन्वय pos=n,g=m,c=5,n=s
अवतस्थे अवस्था pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
प्राज्ञः प्राज्ञ pos=a,g=m,c=1,n=s
धैर्येण धैर्य pos=n,g=n,c=3,n=s
परमेण परम pos=a,g=n,c=3,n=s
pos=i