Original

लब्धसंज्ञो रुरुश्चायात्तच्चाचख्यौ पितुस्तदा ।पिता चास्य तदाख्यानं पृष्टः सर्वं न्यवेदयत् ॥ ५ ॥

Segmented

लब्ध-सञ्ज्ञः रुरुः च अयात् तत् च आचख्यौ पितुः तदा पिता च अस्य तद् आख्यानम् पृष्टः सर्वम् न्यवेदयत्

Analysis

Word Lemma Parse
लब्ध लभ् pos=va,comp=y,f=part
सञ्ज्ञः संज्ञा pos=n,g=m,c=1,n=s
रुरुः रुरु pos=n,g=m,c=1,n=s
pos=i
अयात् या pos=v,p=3,n=s,l=lan
तत् तद् pos=n,g=n,c=2,n=s
pos=i
आचख्यौ आख्या pos=v,p=3,n=s,l=lit
पितुः पितृ pos=n,g=m,c=6,n=s
तदा तदा pos=i
पिता पितृ pos=n,g=m,c=1,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
तद् तद् pos=n,g=n,c=2,n=s
आख्यानम् आख्यान pos=n,g=n,c=2,n=s
पृष्टः प्रच्छ् pos=va,g=m,c=1,n=s,f=part
सर्वम् सर्व pos=n,g=n,c=2,n=s
न्यवेदयत् निवेदय् pos=v,p=3,n=s,l=lan