Original

सूत उवाच ।रुरुश्चापि वनं सर्वं पर्यधावत्समन्ततः ।तमृषिं द्रष्टुमन्विच्छन्संश्रान्तो न्यपतद्भुवि ॥ ४ ॥

Segmented

सूत उवाच रुरुः च अपि वनम् सर्वम् पर्यधावत् समन्ततः तम् ऋषिम् द्रष्टुम् अन्विच्छन् संश्रान्तो न्यपतद् भुवि

Analysis

Word Lemma Parse
सूत सूत pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
रुरुः रुरु pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
वनम् वन pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
पर्यधावत् परिधाव् pos=v,p=3,n=s,l=lan
समन्ततः समन्ततः pos=i
तम् तद् pos=n,g=m,c=2,n=s
ऋषिम् ऋषि pos=n,g=m,c=2,n=s
द्रष्टुम् दृश् pos=vi
अन्विच्छन् अन्विष् pos=va,g=m,c=1,n=s,f=part
संश्रान्तो संश्रम् pos=va,g=m,c=1,n=s,f=part
न्यपतद् निपत् pos=v,p=3,n=s,l=lan
भुवि भू pos=n,g=f,c=7,n=s