Original

ऋषिरुवाच ।श्रोष्यसि त्वं रुरो सर्वमास्तीकचरितं महत् ।ब्राह्मणानां कथयतामित्युक्त्वान्तरधीयत ॥ ३ ॥

Segmented

ऋषिः उवाच श्रोष्यसि त्वम् रुरो सर्वम् आस्तीक-चरितम् महत् ब्राह्मणानाम् कथयताम् इति उक्त्वा अन्तरधीयत

Analysis

Word Lemma Parse
ऋषिः ऋषि pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
श्रोष्यसि श्रु pos=v,p=2,n=s,l=lrt
त्वम् त्वद् pos=n,g=,c=1,n=s
रुरो रुरु pos=n,g=m,c=8,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
आस्तीक आस्तीक pos=n,comp=y
चरितम् चरित pos=n,g=n,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s
ब्राह्मणानाम् ब्राह्मण pos=n,g=m,c=6,n=p
कथयताम् कथय् pos=va,g=m,c=6,n=p,f=part
इति इति pos=i
उक्त्वा वच् pos=vi
अन्तरधीयत अन्तर्धा pos=v,p=3,n=s,l=lan