Original

किमर्थं मोक्षिताश्चैव पन्नगास्तेन शंस मे ।आस्तीकेन तदाचक्ष्व श्रोतुमिच्छाम्यशेषतः ॥ २ ॥

Segmented

किम् अर्थम् मोक्षिताः च एव पन्नगाः तेन शंस मे आस्तीकेन तद् आचक्ष्व श्रोतुम् इच्छामि अशेषतस्

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=2,n=s
अर्थम् अर्थ pos=n,g=n,c=2,n=s
मोक्षिताः मोक्षय् pos=va,g=m,c=1,n=p,f=part
pos=i
एव एव pos=i
पन्नगाः पन्नग pos=n,g=m,c=1,n=p
तेन तद् pos=n,g=m,c=3,n=s
शंस शंस् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
आस्तीकेन आस्तीक pos=n,g=m,c=3,n=s
तद् तद् pos=n,g=n,c=2,n=s
आचक्ष्व आचक्ष् pos=v,p=2,n=s,l=lan
श्रोतुम् श्रु pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
अशेषतस् अशेषतस् pos=i