Original

रुरुरुवाच ।कथं हिंसितवान्सर्पान्क्षत्रियो जनमेजयः ।सर्पा वा हिंसितास्तात किमर्थं द्विजसत्तम ॥ १ ॥

Segmented

रुरुः उवाच कथम् हिंसितवान् सर्पान् क्षत्रियो जनमेजयः सर्पा वा हिंसिताः तात किम् अर्थम् द्विजसत्तम

Analysis

Word Lemma Parse
रुरुः रुरु pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कथम् कथम् pos=i
हिंसितवान् हिंस् pos=va,g=m,c=1,n=s,f=part
सर्पान् सर्प pos=n,g=m,c=2,n=p
क्षत्रियो क्षत्रिय pos=n,g=m,c=1,n=s
जनमेजयः जनमेजय pos=n,g=m,c=1,n=s
सर्पा सर्प pos=n,g=m,c=1,n=p
वा वा pos=i
हिंसिताः हिंस् pos=va,g=m,c=1,n=p,f=part
तात तात pos=n,g=m,c=8,n=s
किम् pos=n,g=n,c=2,n=s
अर्थम् अर्थ pos=n,g=n,c=2,n=s
द्विजसत्तम द्विजसत्तम pos=n,g=m,c=8,n=s