Original

नृसिंहं नरयुक्तेन परमालंकृतेन तम् ।अवहन्यानमुख्येन सह माद्र्या सुसंवृतम् ॥ ९ ॥

Segmented

नृ-सिंहम् नर-युक्तेन परम-अरंकृतेन तम् अवहन् यान-मुख्येन सह माद्र्या सु संवृतम्

Analysis

Word Lemma Parse
नृ नृ pos=n,comp=y
सिंहम् सिंह pos=n,g=m,c=2,n=s
नर नर pos=n,comp=y
युक्तेन युज् pos=va,g=m,c=3,n=s,f=part
परम परम pos=a,comp=y
अरंकृतेन अलंकृ pos=va,g=m,c=3,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
अवहन् वह् pos=v,p=3,n=p,l=lan
यान यान pos=n,comp=y
मुख्येन मुख्य pos=a,g=n,c=3,n=s
सह सह pos=i
माद्र्या माद्री pos=n,g=f,c=3,n=s
सु सु pos=i
संवृतम् संवृ pos=va,g=m,c=2,n=s,f=part