Original

अथैनमार्तवैर्गन्धैर्माल्यैश्च विविधैर्वरैः ।शिबिकां समलंचक्रुर्वाससाच्छाद्य सर्वशः ॥ ७ ॥

Segmented

अथ एनम् आर्तवैः गन्धैः माल्यैः च विविधैः वरैः शिबिकाम् समलंचक्रुः वाससा आच्छाद्य सर्वशः

Analysis

Word Lemma Parse
अथ अथ pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
आर्तवैः आर्तव pos=n,g=n,c=3,n=p
गन्धैः गन्ध pos=n,g=m,c=3,n=p
माल्यैः माल्य pos=n,g=n,c=3,n=p
pos=i
विविधैः विविध pos=a,g=n,c=3,n=p
वरैः वर pos=a,g=n,c=3,n=p
शिबिकाम् शिबिका pos=n,g=f,c=2,n=s
समलंचक्रुः समलंकृ pos=v,p=3,n=p,l=lit
वाससा वासस् pos=n,g=n,c=3,n=s
आच्छाद्य आच्छादय् pos=vi
सर्वशः सर्वशस् pos=i