Original

ततस्तु नगरात्तूर्णमाज्यहोमपुरस्कृताः ।निर्हृताः पावका दीप्ताः पाण्डो राजपुरोहितैः ॥ ६ ॥

Segmented

ततस् तु नगरात् तूर्णम् आज्य-होम-पुरस्कृताः निर्हृताः पावका दीप्ताः पाण्डो राज-पुरोहितैः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तु तु pos=i
नगरात् नगर pos=n,g=n,c=5,n=s
तूर्णम् तूर्णम् pos=i
आज्य आज्य pos=n,comp=y
होम होम pos=n,comp=y
पुरस्कृताः पुरस्कृ pos=va,g=m,c=1,n=p,f=part
निर्हृताः निर्हृ pos=va,g=m,c=1,n=p,f=part
पावका पावक pos=n,g=m,c=1,n=p
दीप्ताः दीप् pos=va,g=m,c=1,n=p,f=part
पाण्डो पाण्डु pos=n,g=m,c=6,n=s
राज राजन् pos=n,comp=y
पुरोहितैः पुरोहित pos=n,g=m,c=3,n=p