Original

वैशंपायन उवाच ।विदुरस्तं तथेत्युक्त्वा भीष्मेण सह भारत ।पाण्डुं संस्कारयामास देशे परमसंवृते ॥ ५ ॥

Segmented

वैशंपायन उवाच विदुरः तम् तथा इति उक्त्वा भीष्मेण सह भारत पाण्डुम् संस्कारयामास देशे परम-संवृते

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
विदुरः विदुर pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
तथा तथा pos=i
इति इति pos=i
उक्त्वा वच् pos=vi
भीष्मेण भीष्म pos=n,g=m,c=3,n=s
सह सह pos=i
भारत भारत pos=n,g=m,c=8,n=s
पाण्डुम् पाण्डु pos=n,g=m,c=2,n=s
संस्कारयामास संस्कारय् pos=v,p=3,n=s,l=lit
देशे देश pos=n,g=m,c=7,n=s
परम परम pos=a,comp=y
संवृते संवृ pos=va,g=m,c=7,n=s,f=part