Original

न शोच्यः पाण्डुरनघः प्रशस्यः स नराधिपः ।यस्य पञ्च सुता वीरा जाताः सुरसुतोपमाः ॥ ४ ॥

Segmented

न शोच्यः पाण्डुः अनघः प्रशस्यः स नर-अधिपः यस्य पञ्च सुता वीरा जाताः सुर-सुत-उपमाः

Analysis

Word Lemma Parse
pos=i
शोच्यः शुच् pos=va,g=m,c=1,n=s,f=krtya
पाण्डुः पाण्डु pos=n,g=m,c=1,n=s
अनघः अनघ pos=a,g=m,c=1,n=s
प्रशस्यः प्रशंस् pos=va,g=m,c=1,n=s,f=krtya
तद् pos=n,g=m,c=1,n=s
नर नर pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
पञ्च पञ्चन् pos=n,g=m,c=1,n=p
सुता सुत pos=n,g=m,c=1,n=p
वीरा वीर pos=n,g=m,c=1,n=p
जाताः जन् pos=va,g=m,c=1,n=p,f=part
सुर सुर pos=n,comp=y
सुत सुत pos=n,comp=y
उपमाः उपम pos=a,g=m,c=1,n=p