Original

तदनानन्दमस्वस्थमाकुमारमहृष्टवत् ।बभूव पाण्डवैः सार्धं नगरं द्वादश क्षपाः ॥ ३० ॥

Segmented

तद् अनानन्दम् अस्वस्थम् आकुमारम् अहृष्ट-वत् बभूव पाण्डवैः सार्धम् नगरम् द्वादश क्षपाः

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
अनानन्दम् अनानन्द pos=a,g=n,c=1,n=s
अस्वस्थम् अस्वस्थ pos=a,g=n,c=1,n=s
आकुमारम् आकुमारम् pos=i
अहृष्ट अहृष्ट pos=a,comp=y
वत् वत् pos=i
बभूव भू pos=v,p=3,n=s,l=lit
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
सार्धम् सार्धम् pos=i
नगरम् नगर pos=n,g=n,c=1,n=s
द्वादश द्वादशन् pos=n,g=n,c=2,n=s
क्षपाः क्षपा pos=n,g=f,c=2,n=p