Original

यथा च कुन्ती सत्कारं कुर्यान्माद्र्यास्तथा कुरु ।यथा न वायुर्नादित्यः पश्येतां तां सुसंवृताम् ॥ ३ ॥

Segmented

यथा च कुन्ती सत्कारम् कुर्यान् माद्र्याः तथा कुरु यथा न वायुः न आदित्यः पश्येताम् ताम् सु संवृताम्

Analysis

Word Lemma Parse
यथा यथा pos=i
pos=i
कुन्ती कुन्ती pos=n,g=f,c=1,n=s
सत्कारम् सत्कार pos=n,g=m,c=2,n=s
कुर्यान् कृ pos=v,p=3,n=s,l=vidhilin
माद्र्याः माद्री pos=n,g=f,c=6,n=s
तथा तथा pos=i
कुरु कृ pos=v,p=2,n=s,l=lot
यथा यथा pos=i
pos=i
वायुः वायु pos=n,g=m,c=1,n=s
pos=i
आदित्यः आदित्य pos=n,g=m,c=1,n=s
पश्येताम् पश् pos=v,p=3,n=d,l=vidhilin
ताम् तद् pos=n,g=f,c=2,n=s
सु सु pos=i
संवृताम् संवृ pos=va,g=f,c=2,n=s,f=part