Original

यथैव पाण्डवा भूमौ सुषुपुः सह बान्धवैः ।तथैव नागरा राजञ्शिश्यिरे ब्राह्मणादयः ॥ २९ ॥

Segmented

यथा एव पाण्डवा भूमौ सुषुपुः सह बान्धवैः तथा एव नागरा राजञ् शिश्यिरे ब्राह्मण-आदयः

Analysis

Word Lemma Parse
यथा यथा pos=i
एव एव pos=i
पाण्डवा पाण्डव pos=n,g=m,c=1,n=p
भूमौ भूमि pos=n,g=f,c=7,n=s
सुषुपुः स्वप् pos=v,p=3,n=p,l=lit
सह सह pos=i
बान्धवैः बान्धव pos=n,g=m,c=3,n=p
तथा तथा pos=i
एव एव pos=i
नागरा नागर pos=n,g=m,c=1,n=p
राजञ् राजन् pos=n,g=m,c=8,n=s
शिश्यिरे शी pos=v,p=3,n=p,l=lit
ब्राह्मण ब्राह्मण pos=n,comp=y
आदयः आदि pos=n,g=m,c=1,n=p