Original

कृतोदकांस्तानादाय पाण्डवाञ्शोककर्शितान् ।सर्वाः प्रकृतयो राजञ्शोचन्त्यः पर्यवारयन् ॥ २८ ॥

Segmented

कृत-उदकान् तान् आदाय पाण्डवाञ् शोक-कर्शितान् सर्वाः प्रकृतयो राजञ् शोचन्त्यः पर्यवारयन्

Analysis

Word Lemma Parse
कृत कृ pos=va,comp=y,f=part
उदकान् उदक pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
आदाय आदा pos=vi
पाण्डवाञ् पाण्डव pos=n,g=m,c=2,n=p
शोक शोक pos=n,comp=y
कर्शितान् कर्शय् pos=va,g=m,c=2,n=p,f=part
सर्वाः सर्व pos=n,g=f,c=1,n=p
प्रकृतयो प्रकृति pos=n,g=f,c=1,n=p
राजञ् राजन् pos=n,g=m,c=8,n=s
शोचन्त्यः शुच् pos=va,g=f,c=1,n=p,f=part
पर्यवारयन् परिवारय् pos=v,p=3,n=p,l=lan