Original

ततो भीष्मोऽथ विदुरो राजा च सह बन्धुभिः ।उदकं चक्रिरे तस्य सर्वाश्च कुरुयोषितः ॥ २७ ॥

Segmented

ततो भीष्मो ऽथ विदुरो राजा च सह बन्धुभिः उदकम् चक्रिरे तस्य सर्वाः च कुरु-योषितः

Analysis

Word Lemma Parse
ततो ततस् pos=i
भीष्मो भीष्म pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
विदुरो विदुर pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
pos=i
सह सह pos=i
बन्धुभिः बन्धु pos=n,g=m,c=3,n=p
उदकम् उदक pos=n,g=n,c=2,n=s
चक्रिरे कृ pos=v,p=3,n=p,l=lit
तस्य तद् pos=n,g=m,c=6,n=s
सर्वाः सर्व pos=n,g=f,c=1,n=p
pos=i
कुरु कुरु pos=n,comp=y
योषितः योषित् pos=n,g=f,c=1,n=p