Original

तथा भीष्मः शांतनवो विदुरश्च महामतिः ।सर्वशः कौरवाश्चैव प्राणदन्भृशदुःखिताः ॥ २६ ॥

Segmented

तथा भीष्मः शांतनवो विदुरः च महामतिः सर्वशः कौरवाः च एव प्राणदन् भृश-दुःखिताः

Analysis

Word Lemma Parse
तथा तथा pos=i
भीष्मः भीष्म pos=n,g=m,c=1,n=s
शांतनवो शांतनव pos=n,g=m,c=1,n=s
विदुरः विदुर pos=n,g=m,c=1,n=s
pos=i
महामतिः महामति pos=a,g=m,c=1,n=s
सर्वशः सर्वशस् pos=i
कौरवाः कौरव pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
प्राणदन् प्रणद् pos=v,p=3,n=p,l=lan
भृश भृश pos=a,comp=y
दुःखिताः दुःखित pos=a,g=m,c=1,n=p