Original

क्लान्तानीवार्तनादेन सर्वाणि च विचुक्रुशुः ।मानुषैः सह भूतानि तिर्यग्योनिगतान्यपि ॥ २५ ॥

Segmented

क्लान्तानि इव आर्त-नादेन सर्वाणि च विचुक्रुशुः मानुषैः सह भूतानि तिर्यग्योनि-गतानि अपि

Analysis

Word Lemma Parse
क्लान्तानि क्लम् pos=va,g=n,c=1,n=p,f=part
इव इव pos=i
आर्त आर्त pos=a,comp=y
नादेन नाद pos=n,g=m,c=3,n=s
सर्वाणि सर्व pos=n,g=n,c=1,n=p
pos=i
विचुक्रुशुः विक्रुश् pos=v,p=3,n=p,l=lit
मानुषैः मानुष pos=n,g=m,c=3,n=p
सह सह pos=i
भूतानि भूत pos=n,g=n,c=1,n=p
तिर्यग्योनि तिर्यग्योनि pos=n,comp=y
गतानि गम् pos=va,g=n,c=1,n=p,f=part
अपि अपि pos=i