Original

तां प्रेक्ष्य पतितामार्तां पौरजानपदो जनः ।रुरोद सस्वनं सर्वो राजभक्त्या कृपान्वितः ॥ २४ ॥

Segmented

ताम् प्रेक्ष्य पतिताम् आर्ताम् पौर-जानपदः जनः रुरोद स स्वनम् सर्वो राज-भक्त्या कृपा-अन्वितः

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
प्रेक्ष्य प्रेक्ष् pos=vi
पतिताम् पत् pos=va,g=f,c=2,n=s,f=part
आर्ताम् आर्त pos=a,g=f,c=2,n=s
पौर पौर pos=n,comp=y
जानपदः जानपद pos=n,g=m,c=1,n=s
जनः जन pos=n,g=m,c=1,n=s
रुरोद रुद् pos=v,p=3,n=s,l=lit
pos=i
स्वनम् स्वन pos=n,g=n,c=2,n=s
सर्वो सर्व pos=n,g=m,c=1,n=s
राज राजन् pos=n,comp=y
भक्त्या भक्ति pos=n,g=f,c=3,n=s
कृपा कृपा pos=n,comp=y
अन्वितः अन्वित pos=a,g=m,c=1,n=s