Original

ततस्तयोः शरीरे ते दृष्ट्वा मोहवशं गता ।हाहा पुत्रेति कौसल्या पपात सहसा भुवि ॥ २३ ॥

Segmented

ततस् तयोः शरीरे ते दृष्ट्वा मोह-वशम् गता हाहा पुत्र इति कौसल्या पपात सहसा भुवि

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तयोः तद् pos=n,g=m,c=6,n=d
शरीरे शरीर pos=n,g=n,c=2,n=d
ते तद् pos=n,g=n,c=2,n=d
दृष्ट्वा दृश् pos=vi
मोह मोह pos=n,comp=y
वशम् वश pos=n,g=m,c=2,n=s
गता गम् pos=va,g=f,c=1,n=s,f=part
हाहा हाहा pos=n,g=f,c=1,n=s
पुत्र पुत्र pos=n,g=m,c=8,n=s
इति इति pos=i
कौसल्या कौसल्या pos=n,g=f,c=1,n=s
पपात पत् pos=v,p=3,n=s,l=lit
सहसा सहस् pos=n,g=n,c=3,n=s
भुवि भू pos=n,g=f,c=7,n=s