Original

तुङ्गपद्मकमिश्रेण चन्दनेन सुगन्धिना ।अन्यैश्च विविधैर्गन्धैरनल्पैः समदाहयन् ॥ २२ ॥

Segmented

तुङ्ग-पद्मक-मिश्रेण चन्दनेन सुगन्धिना अन्यैः च विविधैः गन्धैः अनल्पैः समदाहयन्

Analysis

Word Lemma Parse
तुङ्ग तुङ्ग pos=n,comp=y
पद्मक पद्मक pos=n,comp=y
मिश्रेण मिश्र pos=a,g=n,c=3,n=s
चन्दनेन चन्दन pos=n,g=n,c=3,n=s
सुगन्धिना सुगन्धि pos=a,g=n,c=3,n=s
अन्यैः अन्य pos=n,g=m,c=3,n=p
pos=i
विविधैः विविध pos=a,g=m,c=3,n=p
गन्धैः गन्ध pos=n,g=m,c=3,n=p
अनल्पैः अनल्प pos=a,g=m,c=3,n=p
समदाहयन् संदाहय् pos=v,p=3,n=p,l=lan